Declension table of ?avityaja

Deva

MasculineSingularDualPlural
Nominativeavityajaḥ avityajau avityajāḥ
Vocativeavityaja avityajau avityajāḥ
Accusativeavityajam avityajau avityajān
Instrumentalavityajena avityajābhyām avityajaiḥ avityajebhiḥ
Dativeavityajāya avityajābhyām avityajebhyaḥ
Ablativeavityajāt avityajābhyām avityajebhyaḥ
Genitiveavityajasya avityajayoḥ avityajānām
Locativeavityaje avityajayoḥ avityajeṣu

Compound avityaja -

Adverb -avityajam -avityajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria