Declension table of ?avithura

Deva

NeuterSingularDualPlural
Nominativeavithuram avithure avithurāṇi
Vocativeavithura avithure avithurāṇi
Accusativeavithuram avithure avithurāṇi
Instrumentalavithureṇa avithurābhyām avithuraiḥ
Dativeavithurāya avithurābhyām avithurebhyaḥ
Ablativeavithurāt avithurābhyām avithurebhyaḥ
Genitiveavithurasya avithurayoḥ avithurāṇām
Locativeavithure avithurayoḥ avithureṣu

Compound avithura -

Adverb -avithuram -avithurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria