Declension table of ?avitatkaraṇa

Deva

NeuterSingularDualPlural
Nominativeavitatkaraṇam avitatkaraṇe avitatkaraṇāni
Vocativeavitatkaraṇa avitatkaraṇe avitatkaraṇāni
Accusativeavitatkaraṇam avitatkaraṇe avitatkaraṇāni
Instrumentalavitatkaraṇena avitatkaraṇābhyām avitatkaraṇaiḥ
Dativeavitatkaraṇāya avitatkaraṇābhyām avitatkaraṇebhyaḥ
Ablativeavitatkaraṇāt avitatkaraṇābhyām avitatkaraṇebhyaḥ
Genitiveavitatkaraṇasya avitatkaraṇayoḥ avitatkaraṇānām
Locativeavitatkaraṇe avitatkaraṇayoḥ avitatkaraṇeṣu

Compound avitatkaraṇa -

Adverb -avitatkaraṇam -avitatkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria