Declension table of ?avitathehita

Deva

NeuterSingularDualPlural
Nominativeavitathehitam avitathehite avitathehitāni
Vocativeavitathehita avitathehite avitathehitāni
Accusativeavitathehitam avitathehite avitathehitāni
Instrumentalavitathehitena avitathehitābhyām avitathehitaiḥ
Dativeavitathehitāya avitathehitābhyām avitathehitebhyaḥ
Ablativeavitathehitāt avitathehitābhyām avitathehitebhyaḥ
Genitiveavitathehitasya avitathehitayoḥ avitathehitānām
Locativeavitathehite avitathehitayoḥ avitathehiteṣu

Compound avitathehita -

Adverb -avitathehitam -avitathehitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria