Declension table of ?avitathehita

Deva

MasculineSingularDualPlural
Nominativeavitathehitaḥ avitathehitau avitathehitāḥ
Vocativeavitathehita avitathehitau avitathehitāḥ
Accusativeavitathehitam avitathehitau avitathehitān
Instrumentalavitathehitena avitathehitābhyām avitathehitaiḥ avitathehitebhiḥ
Dativeavitathehitāya avitathehitābhyām avitathehitebhyaḥ
Ablativeavitathehitāt avitathehitābhyām avitathehitebhyaḥ
Genitiveavitathehitasya avitathehitayoḥ avitathehitānām
Locativeavitathehite avitathehitayoḥ avitathehiteṣu

Compound avitathehita -

Adverb -avitathehitam -avitathehitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria