Declension table of ?avitathābhisandhi

Deva

NeuterSingularDualPlural
Nominativeavitathābhisandhi avitathābhisandhinī avitathābhisandhīni
Vocativeavitathābhisandhi avitathābhisandhinī avitathābhisandhīni
Accusativeavitathābhisandhi avitathābhisandhinī avitathābhisandhīni
Instrumentalavitathābhisandhinā avitathābhisandhibhyām avitathābhisandhibhiḥ
Dativeavitathābhisandhine avitathābhisandhibhyām avitathābhisandhibhyaḥ
Ablativeavitathābhisandhinaḥ avitathābhisandhibhyām avitathābhisandhibhyaḥ
Genitiveavitathābhisandhinaḥ avitathābhisandhinoḥ avitathābhisandhīnām
Locativeavitathābhisandhini avitathābhisandhinoḥ avitathābhisandhiṣu

Compound avitathābhisandhi -

Adverb -avitathābhisandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria