Declension table of ?avitarkita

Deva

MasculineSingularDualPlural
Nominativeavitarkitaḥ avitarkitau avitarkitāḥ
Vocativeavitarkita avitarkitau avitarkitāḥ
Accusativeavitarkitam avitarkitau avitarkitān
Instrumentalavitarkitena avitarkitābhyām avitarkitaiḥ avitarkitebhiḥ
Dativeavitarkitāya avitarkitābhyām avitarkitebhyaḥ
Ablativeavitarkitāt avitarkitābhyām avitarkitebhyaḥ
Genitiveavitarkitasya avitarkitayoḥ avitarkitānām
Locativeavitarkite avitarkitayoḥ avitarkiteṣu

Compound avitarkita -

Adverb -avitarkitam -avitarkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria