Declension table of ?avitārin

Deva

NeuterSingularDualPlural
Nominativeavitāri avitāriṇī avitārīṇi
Vocativeavitārin avitāri avitāriṇī avitārīṇi
Accusativeavitāri avitāriṇī avitārīṇi
Instrumentalavitāriṇā avitāribhyām avitāribhiḥ
Dativeavitāriṇe avitāribhyām avitāribhyaḥ
Ablativeavitāriṇaḥ avitāribhyām avitāribhyaḥ
Genitiveavitāriṇaḥ avitāriṇoḥ avitāriṇām
Locativeavitāriṇi avitāriṇoḥ avitāriṣu

Compound avitāri -

Adverb -avitāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria