Declension table of ?avitāriṇī

Deva

FeminineSingularDualPlural
Nominativeavitāriṇī avitāriṇyau avitāriṇyaḥ
Vocativeavitāriṇi avitāriṇyau avitāriṇyaḥ
Accusativeavitāriṇīm avitāriṇyau avitāriṇīḥ
Instrumentalavitāriṇyā avitāriṇībhyām avitāriṇībhiḥ
Dativeavitāriṇyai avitāriṇībhyām avitāriṇībhyaḥ
Ablativeavitāriṇyāḥ avitāriṇībhyām avitāriṇībhyaḥ
Genitiveavitāriṇyāḥ avitāriṇyoḥ avitāriṇīnām
Locativeavitāriṇyām avitāriṇyoḥ avitāriṇīṣu

Compound avitāriṇi - avitāriṇī -

Adverb -avitāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria