Declension table of ?avitṛptatā

Deva

FeminineSingularDualPlural
Nominativeavitṛptatā avitṛptate avitṛptatāḥ
Vocativeavitṛptate avitṛptate avitṛptatāḥ
Accusativeavitṛptatām avitṛptate avitṛptatāḥ
Instrumentalavitṛptatayā avitṛptatābhyām avitṛptatābhiḥ
Dativeavitṛptatāyai avitṛptatābhyām avitṛptatābhyaḥ
Ablativeavitṛptatāyāḥ avitṛptatābhyām avitṛptatābhyaḥ
Genitiveavitṛptatāyāḥ avitṛptatayoḥ avitṛptatānām
Locativeavitṛptatāyām avitṛptatayoḥ avitṛptatāsu

Adverb -avitṛptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria