Declension table of ?avitṛptakāmā

Deva

FeminineSingularDualPlural
Nominativeavitṛptakāmā avitṛptakāme avitṛptakāmāḥ
Vocativeavitṛptakāme avitṛptakāme avitṛptakāmāḥ
Accusativeavitṛptakāmām avitṛptakāme avitṛptakāmāḥ
Instrumentalavitṛptakāmayā avitṛptakāmābhyām avitṛptakāmābhiḥ
Dativeavitṛptakāmāyai avitṛptakāmābhyām avitṛptakāmābhyaḥ
Ablativeavitṛptakāmāyāḥ avitṛptakāmābhyām avitṛptakāmābhyaḥ
Genitiveavitṛptakāmāyāḥ avitṛptakāmayoḥ avitṛptakāmānām
Locativeavitṛptakāmāyām avitṛptakāmayoḥ avitṛptakāmāsu

Adverb -avitṛptakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria