Declension table of ?avitṛptadṛśā

Deva

FeminineSingularDualPlural
Nominativeavitṛptadṛśā avitṛptadṛśe avitṛptadṛśāḥ
Vocativeavitṛptadṛśe avitṛptadṛśe avitṛptadṛśāḥ
Accusativeavitṛptadṛśām avitṛptadṛśe avitṛptadṛśāḥ
Instrumentalavitṛptadṛśayā avitṛptadṛśābhyām avitṛptadṛśābhiḥ
Dativeavitṛptadṛśāyai avitṛptadṛśābhyām avitṛptadṛśābhyaḥ
Ablativeavitṛptadṛśāyāḥ avitṛptadṛśābhyām avitṛptadṛśābhyaḥ
Genitiveavitṛptadṛśāyāḥ avitṛptadṛśayoḥ avitṛptadṛśānām
Locativeavitṛptadṛśāyām avitṛptadṛśayoḥ avitṛptadṛśāsu

Adverb -avitṛptadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria