Declension table of ?avitṛptadṛś

Deva

NeuterSingularDualPlural
Nominativeavitṛptadṛk avitṛptadṛśī avitṛptadṛṃśi
Vocativeavitṛptadṛk avitṛptadṛśī avitṛptadṛṃśi
Accusativeavitṛptadṛk avitṛptadṛśī avitṛptadṛṃśi
Instrumentalavitṛptadṛśā avitṛptadṛgbhyām avitṛptadṛgbhiḥ
Dativeavitṛptadṛśe avitṛptadṛgbhyām avitṛptadṛgbhyaḥ
Ablativeavitṛptadṛśaḥ avitṛptadṛgbhyām avitṛptadṛgbhyaḥ
Genitiveavitṛptadṛśaḥ avitṛptadṛśoḥ avitṛptadṛśām
Locativeavitṛptadṛśi avitṛptadṛśoḥ avitṛptadṛkṣu

Compound avitṛptadṛk -

Adverb -avitṛptadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria