Declension table of ?avitṛptadṛś

Deva

MasculineSingularDualPlural
Nominativeavitṛptadṛk avitṛptadṛśau avitṛptadṛśaḥ
Vocativeavitṛptadṛk avitṛptadṛśau avitṛptadṛśaḥ
Accusativeavitṛptadṛśam avitṛptadṛśau avitṛptadṛśaḥ
Instrumentalavitṛptadṛśā avitṛptadṛgbhyām avitṛptadṛgbhiḥ
Dativeavitṛptadṛśe avitṛptadṛgbhyām avitṛptadṛgbhyaḥ
Ablativeavitṛptadṛśaḥ avitṛptadṛgbhyām avitṛptadṛgbhyaḥ
Genitiveavitṛptadṛśaḥ avitṛptadṛśoḥ avitṛptadṛśām
Locativeavitṛptadṛśi avitṛptadṛśoḥ avitṛptadṛkṣu

Compound avitṛptadṛk -

Adverb -avitṛptadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria