Declension table of ?avitṛpta

Deva

MasculineSingularDualPlural
Nominativeavitṛptaḥ avitṛptau avitṛptāḥ
Vocativeavitṛpta avitṛptau avitṛptāḥ
Accusativeavitṛptam avitṛptau avitṛptān
Instrumentalavitṛptena avitṛptābhyām avitṛptaiḥ avitṛptebhiḥ
Dativeavitṛptāya avitṛptābhyām avitṛptebhyaḥ
Ablativeavitṛptāt avitṛptābhyām avitṛptebhyaḥ
Genitiveavitṛptasya avitṛptayoḥ avitṛptānām
Locativeavitṛpte avitṛptayoḥ avitṛpteṣu

Compound avitṛpta -

Adverb -avitṛptam -avitṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria