Declension table of ?avistīrṇa

Deva

MasculineSingularDualPlural
Nominativeavistīrṇaḥ avistīrṇau avistīrṇāḥ
Vocativeavistīrṇa avistīrṇau avistīrṇāḥ
Accusativeavistīrṇam avistīrṇau avistīrṇān
Instrumentalavistīrṇena avistīrṇābhyām avistīrṇaiḥ avistīrṇebhiḥ
Dativeavistīrṇāya avistīrṇābhyām avistīrṇebhyaḥ
Ablativeavistīrṇāt avistīrṇābhyām avistīrṇebhyaḥ
Genitiveavistīrṇasya avistīrṇayoḥ avistīrṇānām
Locativeavistīrṇe avistīrṇayoḥ avistīrṇeṣu

Compound avistīrṇa -

Adverb -avistīrṇam -avistīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria