Declension table of ?avistṛta

Deva

MasculineSingularDualPlural
Nominativeavistṛtaḥ avistṛtau avistṛtāḥ
Vocativeavistṛta avistṛtau avistṛtāḥ
Accusativeavistṛtam avistṛtau avistṛtān
Instrumentalavistṛtena avistṛtābhyām avistṛtaiḥ avistṛtebhiḥ
Dativeavistṛtāya avistṛtābhyām avistṛtebhyaḥ
Ablativeavistṛtāt avistṛtābhyām avistṛtebhyaḥ
Genitiveavistṛtasya avistṛtayoḥ avistṛtānām
Locativeavistṛte avistṛtayoḥ avistṛteṣu

Compound avistṛta -

Adverb -avistṛtam -avistṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria