Declension table of ?avisrāvyā

Deva

FeminineSingularDualPlural
Nominativeavisrāvyā avisrāvye avisrāvyāḥ
Vocativeavisrāvye avisrāvye avisrāvyāḥ
Accusativeavisrāvyām avisrāvye avisrāvyāḥ
Instrumentalavisrāvyayā avisrāvyābhyām avisrāvyābhiḥ
Dativeavisrāvyāyai avisrāvyābhyām avisrāvyābhyaḥ
Ablativeavisrāvyāyāḥ avisrāvyābhyām avisrāvyābhyaḥ
Genitiveavisrāvyāyāḥ avisrāvyayoḥ avisrāvyāṇām
Locativeavisrāvyāyām avisrāvyayoḥ avisrāvyāsu

Adverb -avisrāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria