Declension table of ?avisraṃsa

Deva

MasculineSingularDualPlural
Nominativeavisraṃsaḥ avisraṃsau avisraṃsāḥ
Vocativeavisraṃsa avisraṃsau avisraṃsāḥ
Accusativeavisraṃsam avisraṃsau avisraṃsān
Instrumentalavisraṃsena avisraṃsābhyām avisraṃsaiḥ avisraṃsebhiḥ
Dativeavisraṃsāya avisraṃsābhyām avisraṃsebhyaḥ
Ablativeavisraṃsāt avisraṃsābhyām avisraṃsebhyaḥ
Genitiveavisraṃsasya avisraṃsayoḥ avisraṃsānām
Locativeavisraṃse avisraṃsayoḥ avisraṃseṣu

Compound avisraṃsa -

Adverb -avisraṃsam -avisraṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria