Declension table of ?avispanditā

Deva

FeminineSingularDualPlural
Nominativeavispanditā avispandite avispanditāḥ
Vocativeavispandite avispandite avispanditāḥ
Accusativeavispanditām avispandite avispanditāḥ
Instrumentalavispanditayā avispanditābhyām avispanditābhiḥ
Dativeavispanditāyai avispanditābhyām avispanditābhyaḥ
Ablativeavispanditāyāḥ avispanditābhyām avispanditābhyaḥ
Genitiveavispanditāyāḥ avispanditayoḥ avispanditānām
Locativeavispanditāyām avispanditayoḥ avispanditāsu

Adverb -avispanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria