Declension table of ?avispaṣṭa

Deva

MasculineSingularDualPlural
Nominativeavispaṣṭaḥ avispaṣṭau avispaṣṭāḥ
Vocativeavispaṣṭa avispaṣṭau avispaṣṭāḥ
Accusativeavispaṣṭam avispaṣṭau avispaṣṭān
Instrumentalavispaṣṭena avispaṣṭābhyām avispaṣṭaiḥ avispaṣṭebhiḥ
Dativeavispaṣṭāya avispaṣṭābhyām avispaṣṭebhyaḥ
Ablativeavispaṣṭāt avispaṣṭābhyām avispaṣṭebhyaḥ
Genitiveavispaṣṭasya avispaṣṭayoḥ avispaṣṭānām
Locativeavispaṣṭe avispaṣṭayoḥ avispaṣṭeṣu

Compound avispaṣṭa -

Adverb -avispaṣṭam -avispaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria