Declension table of ?avismitā

Deva

FeminineSingularDualPlural
Nominativeavismitā avismite avismitāḥ
Vocativeavismite avismite avismitāḥ
Accusativeavismitām avismite avismitāḥ
Instrumentalavismitayā avismitābhyām avismitābhiḥ
Dativeavismitāyai avismitābhyām avismitābhyaḥ
Ablativeavismitāyāḥ avismitābhyām avismitābhyaḥ
Genitiveavismitāyāḥ avismitayoḥ avismitānām
Locativeavismitāyām avismitayoḥ avismitāsu

Adverb -avismitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria