Declension table of ?avismita

Deva

NeuterSingularDualPlural
Nominativeavismitam avismite avismitāni
Vocativeavismita avismite avismitāni
Accusativeavismitam avismite avismitāni
Instrumentalavismitena avismitābhyām avismitaiḥ
Dativeavismitāya avismitābhyām avismitebhyaḥ
Ablativeavismitāt avismitābhyām avismitebhyaḥ
Genitiveavismitasya avismitayoḥ avismitānām
Locativeavismite avismitayoḥ avismiteṣu

Compound avismita -

Adverb -avismitam -avismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria