Declension table of ?avismṛta

Deva

MasculineSingularDualPlural
Nominativeavismṛtaḥ avismṛtau avismṛtāḥ
Vocativeavismṛta avismṛtau avismṛtāḥ
Accusativeavismṛtam avismṛtau avismṛtān
Instrumentalavismṛtena avismṛtābhyām avismṛtaiḥ avismṛtebhiḥ
Dativeavismṛtāya avismṛtābhyām avismṛtebhyaḥ
Ablativeavismṛtāt avismṛtābhyām avismṛtebhyaḥ
Genitiveavismṛtasya avismṛtayoḥ avismṛtānām
Locativeavismṛte avismṛtayoḥ avismṛteṣu

Compound avismṛta -

Adverb -avismṛtam -avismṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria