Declension table of ?avisargin

Deva

MasculineSingularDualPlural
Nominativeavisargī avisargiṇau avisargiṇaḥ
Vocativeavisargin avisargiṇau avisargiṇaḥ
Accusativeavisargiṇam avisargiṇau avisargiṇaḥ
Instrumentalavisargiṇā avisargibhyām avisargibhiḥ
Dativeavisargiṇe avisargibhyām avisargibhyaḥ
Ablativeavisargiṇaḥ avisargibhyām avisargibhyaḥ
Genitiveavisargiṇaḥ avisargiṇoḥ avisargiṇām
Locativeavisargiṇi avisargiṇoḥ avisargiṣu

Compound avisargi -

Adverb -avisargi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria