Declension table of ?avisargiṇī

Deva

FeminineSingularDualPlural
Nominativeavisargiṇī avisargiṇyau avisargiṇyaḥ
Vocativeavisargiṇi avisargiṇyau avisargiṇyaḥ
Accusativeavisargiṇīm avisargiṇyau avisargiṇīḥ
Instrumentalavisargiṇyā avisargiṇībhyām avisargiṇībhiḥ
Dativeavisargiṇyai avisargiṇībhyām avisargiṇībhyaḥ
Ablativeavisargiṇyāḥ avisargiṇībhyām avisargiṇībhyaḥ
Genitiveavisargiṇyāḥ avisargiṇyoḥ avisargiṇīnām
Locativeavisargiṇyām avisargiṇyoḥ avisargiṇīṣu

Compound avisargiṇi - avisargiṇī -

Adverb -avisargiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria