Declension table of ?avisaṃvāditā

Deva

FeminineSingularDualPlural
Nominativeavisaṃvāditā avisaṃvādite avisaṃvāditāḥ
Vocativeavisaṃvādite avisaṃvādite avisaṃvāditāḥ
Accusativeavisaṃvāditām avisaṃvādite avisaṃvāditāḥ
Instrumentalavisaṃvāditayā avisaṃvāditābhyām avisaṃvāditābhiḥ
Dativeavisaṃvāditāyai avisaṃvāditābhyām avisaṃvāditābhyaḥ
Ablativeavisaṃvāditāyāḥ avisaṃvāditābhyām avisaṃvāditābhyaḥ
Genitiveavisaṃvāditāyāḥ avisaṃvāditayoḥ avisaṃvāditānām
Locativeavisaṃvāditāyām avisaṃvāditayoḥ avisaṃvāditāsu

Adverb -avisaṃvāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria