Declension table of ?avisṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeavisṛṣṭā avisṛṣṭe avisṛṣṭāḥ
Vocativeavisṛṣṭe avisṛṣṭe avisṛṣṭāḥ
Accusativeavisṛṣṭām avisṛṣṭe avisṛṣṭāḥ
Instrumentalavisṛṣṭayā avisṛṣṭābhyām avisṛṣṭābhiḥ
Dativeavisṛṣṭāyai avisṛṣṭābhyām avisṛṣṭābhyaḥ
Ablativeavisṛṣṭāyāḥ avisṛṣṭābhyām avisṛṣṭābhyaḥ
Genitiveavisṛṣṭāyāḥ avisṛṣṭayoḥ avisṛṣṭānām
Locativeavisṛṣṭāyām avisṛṣṭayoḥ avisṛṣṭāsu

Adverb -avisṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria