Declension table of ?avisṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeavisṛṣṭam avisṛṣṭe avisṛṣṭāni
Vocativeavisṛṣṭa avisṛṣṭe avisṛṣṭāni
Accusativeavisṛṣṭam avisṛṣṭe avisṛṣṭāni
Instrumentalavisṛṣṭena avisṛṣṭābhyām avisṛṣṭaiḥ
Dativeavisṛṣṭāya avisṛṣṭābhyām avisṛṣṭebhyaḥ
Ablativeavisṛṣṭāt avisṛṣṭābhyām avisṛṣṭebhyaḥ
Genitiveavisṛṣṭasya avisṛṣṭayoḥ avisṛṣṭānām
Locativeavisṛṣṭe avisṛṣṭayoḥ avisṛṣṭeṣu

Compound avisṛṣṭa -

Adverb -avisṛṣṭam -avisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria