Declension table of ?avirūḍha

Deva

MasculineSingularDualPlural
Nominativeavirūḍhaḥ avirūḍhau avirūḍhāḥ
Vocativeavirūḍha avirūḍhau avirūḍhāḥ
Accusativeavirūḍham avirūḍhau avirūḍhān
Instrumentalavirūḍhena avirūḍhābhyām avirūḍhaiḥ avirūḍhebhiḥ
Dativeavirūḍhāya avirūḍhābhyām avirūḍhebhyaḥ
Ablativeavirūḍhāt avirūḍhābhyām avirūḍhebhyaḥ
Genitiveavirūḍhasya avirūḍhayoḥ avirūḍhānām
Locativeavirūḍhe avirūḍhayoḥ avirūḍheṣu

Compound avirūḍha -

Adverb -avirūḍham -avirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria