Declension table of aviruddha

Deva

NeuterSingularDualPlural
Nominativeaviruddham aviruddhe aviruddhāni
Vocativeaviruddha aviruddhe aviruddhāni
Accusativeaviruddham aviruddhe aviruddhāni
Instrumentalaviruddhena aviruddhābhyām aviruddhaiḥ
Dativeaviruddhāya aviruddhābhyām aviruddhebhyaḥ
Ablativeaviruddhāt aviruddhābhyām aviruddhebhyaḥ
Genitiveaviruddhasya aviruddhayoḥ aviruddhānām
Locativeaviruddhe aviruddhayoḥ aviruddheṣu

Compound aviruddha -

Adverb -aviruddham -aviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria