Declension table of ?avirodhitā

Deva

FeminineSingularDualPlural
Nominativeavirodhitā avirodhite avirodhitāḥ
Vocativeavirodhite avirodhite avirodhitāḥ
Accusativeavirodhitām avirodhite avirodhitāḥ
Instrumentalavirodhitayā avirodhitābhyām avirodhitābhiḥ
Dativeavirodhitāyai avirodhitābhyām avirodhitābhyaḥ
Ablativeavirodhitāyāḥ avirodhitābhyām avirodhitābhyaḥ
Genitiveavirodhitāyāḥ avirodhitayoḥ avirodhitānām
Locativeavirodhitāyām avirodhitayoḥ avirodhitāsu

Adverb -avirodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria