Declension table of ?avirodhita

Deva

NeuterSingularDualPlural
Nominativeavirodhitam avirodhite avirodhitāni
Vocativeavirodhita avirodhite avirodhitāni
Accusativeavirodhitam avirodhite avirodhitāni
Instrumentalavirodhitena avirodhitābhyām avirodhitaiḥ
Dativeavirodhitāya avirodhitābhyām avirodhitebhyaḥ
Ablativeavirodhitāt avirodhitābhyām avirodhitebhyaḥ
Genitiveavirodhitasya avirodhitayoḥ avirodhitānām
Locativeavirodhite avirodhitayoḥ avirodhiteṣu

Compound avirodhita -

Adverb -avirodhitam -avirodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria