Declension table of ?avirodhita

Deva

MasculineSingularDualPlural
Nominativeavirodhitaḥ avirodhitau avirodhitāḥ
Vocativeavirodhita avirodhitau avirodhitāḥ
Accusativeavirodhitam avirodhitau avirodhitān
Instrumentalavirodhitena avirodhitābhyām avirodhitaiḥ avirodhitebhiḥ
Dativeavirodhitāya avirodhitābhyām avirodhitebhyaḥ
Ablativeavirodhitāt avirodhitābhyām avirodhitebhyaḥ
Genitiveavirodhitasya avirodhitayoḥ avirodhitānām
Locativeavirodhite avirodhitayoḥ avirodhiteṣu

Compound avirodhita -

Adverb -avirodhitam -avirodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria