Declension table of ?aviroddhṛ

Deva

NeuterSingularDualPlural
Nominativeaviroddhṛ aviroddhṛṇī aviroddhṝṇi
Vocativeaviroddhṛ aviroddhṛṇī aviroddhṝṇi
Accusativeaviroddhṛ aviroddhṛṇī aviroddhṝṇi
Instrumentalaviroddhṛṇā aviroddhṛbhyām aviroddhṛbhiḥ
Dativeaviroddhṛṇe aviroddhṛbhyām aviroddhṛbhyaḥ
Ablativeaviroddhṛṇaḥ aviroddhṛbhyām aviroddhṛbhyaḥ
Genitiveaviroddhṛṇaḥ aviroddhṛṇoḥ aviroddhṝṇām
Locativeaviroddhṛṇi aviroddhṛṇoḥ aviroddhṛṣu

Compound aviroddhṛ -

Adverb -aviroddhṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria