Declension table of ?aviroddhṛ

Deva

MasculineSingularDualPlural
Nominativeaviroddhā aviroddhārau aviroddhāraḥ
Vocativeaviroddhaḥ aviroddhārau aviroddhāraḥ
Accusativeaviroddhāram aviroddhārau aviroddhṝn
Instrumentalaviroddhrā aviroddhṛbhyām aviroddhṛbhiḥ
Dativeaviroddhre aviroddhṛbhyām aviroddhṛbhyaḥ
Ablativeaviroddhuḥ aviroddhṛbhyām aviroddhṛbhyaḥ
Genitiveaviroddhuḥ aviroddhroḥ aviroddhṝṇām
Locativeaviroddhari aviroddhroḥ aviroddhṛṣu

Compound aviroddhṛ -

Adverb -aviroddhṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria