Declension table of ?aviravikanyāya

Deva

MasculineSingularDualPlural
Nominativeaviravikanyāyaḥ aviravikanyāyau aviravikanyāyāḥ
Vocativeaviravikanyāya aviravikanyāyau aviravikanyāyāḥ
Accusativeaviravikanyāyam aviravikanyāyau aviravikanyāyān
Instrumentalaviravikanyāyena aviravikanyāyābhyām aviravikanyāyaiḥ aviravikanyāyebhiḥ
Dativeaviravikanyāyāya aviravikanyāyābhyām aviravikanyāyebhyaḥ
Ablativeaviravikanyāyāt aviravikanyāyābhyām aviravikanyāyebhyaḥ
Genitiveaviravikanyāyasya aviravikanyāyayoḥ aviravikanyāyānām
Locativeaviravikanyāye aviravikanyāyayoḥ aviravikanyāyeṣu

Compound aviravikanyāya -

Adverb -aviravikanyāyam -aviravikanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria