Declension table of avirata

Deva

MasculineSingularDualPlural
Nominativeavirataḥ aviratau aviratāḥ
Vocativeavirata aviratau aviratāḥ
Accusativeaviratam aviratau aviratān
Instrumentalaviratena aviratābhyām avirataiḥ aviratebhiḥ
Dativeaviratāya aviratābhyām aviratebhyaḥ
Ablativeaviratāt aviratābhyām aviratebhyaḥ
Genitiveaviratasya aviratayoḥ aviratānām
Locativeavirate aviratayoḥ avirateṣu

Compound avirata -

Adverb -aviratam -aviratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria