Declension table of ?aviramat

Deva

MasculineSingularDualPlural
Nominativeaviramān aviramantau aviramantaḥ
Vocativeaviraman aviramantau aviramantaḥ
Accusativeaviramantam aviramantau aviramataḥ
Instrumentalaviramatā aviramadbhyām aviramadbhiḥ
Dativeaviramate aviramadbhyām aviramadbhyaḥ
Ablativeaviramataḥ aviramadbhyām aviramadbhyaḥ
Genitiveaviramataḥ aviramatoḥ aviramatām
Locativeaviramati aviramatoḥ aviramatsu

Compound aviramat -

Adverb -aviramantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria