Declension table of ?avirahitā

Deva

FeminineSingularDualPlural
Nominativeavirahitā avirahite avirahitāḥ
Vocativeavirahite avirahite avirahitāḥ
Accusativeavirahitām avirahite avirahitāḥ
Instrumentalavirahitayā avirahitābhyām avirahitābhiḥ
Dativeavirahitāyai avirahitābhyām avirahitābhyaḥ
Ablativeavirahitāyāḥ avirahitābhyām avirahitābhyaḥ
Genitiveavirahitāyāḥ avirahitayoḥ avirahitānām
Locativeavirahitāyām avirahitayoḥ avirahitāsu

Adverb -avirahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria