Declension table of ?avirahita

Deva

NeuterSingularDualPlural
Nominativeavirahitam avirahite avirahitāni
Vocativeavirahita avirahite avirahitāni
Accusativeavirahitam avirahite avirahitāni
Instrumentalavirahitena avirahitābhyām avirahitaiḥ
Dativeavirahitāya avirahitābhyām avirahitebhyaḥ
Ablativeavirahitāt avirahitābhyām avirahitebhyaḥ
Genitiveavirahitasya avirahitayoḥ avirahitānām
Locativeavirahite avirahitayoḥ avirahiteṣu

Compound avirahita -

Adverb -avirahitam -avirahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria