Declension table of ?avirādhayat

Deva

NeuterSingularDualPlural
Nominativeavirādhayat avirādhayantī avirādhayatī avirādhayanti
Vocativeavirādhayat avirādhayantī avirādhayatī avirādhayanti
Accusativeavirādhayat avirādhayantī avirādhayatī avirādhayanti
Instrumentalavirādhayatā avirādhayadbhyām avirādhayadbhiḥ
Dativeavirādhayate avirādhayadbhyām avirādhayadbhyaḥ
Ablativeavirādhayataḥ avirādhayadbhyām avirādhayadbhyaḥ
Genitiveavirādhayataḥ avirādhayatoḥ avirādhayatām
Locativeavirādhayati avirādhayatoḥ avirādhayatsu

Adverb -avirādhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria