Declension table of ?avirādhayat

Deva

MasculineSingularDualPlural
Nominativeavirādhayan avirādhayantau avirādhayantaḥ
Vocativeavirādhayan avirādhayantau avirādhayantaḥ
Accusativeavirādhayantam avirādhayantau avirādhayataḥ
Instrumentalavirādhayatā avirādhayadbhyām avirādhayadbhiḥ
Dativeavirādhayate avirādhayadbhyām avirādhayadbhyaḥ
Ablativeavirādhayataḥ avirādhayadbhyām avirādhayadbhyaḥ
Genitiveavirādhayataḥ avirādhayatoḥ avirādhayatām
Locativeavirādhayati avirādhayatoḥ avirādhayatsu

Compound avirādhayat -

Adverb -avirādhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria