Declension table of ?avipulā

Deva

FeminineSingularDualPlural
Nominativeavipulā avipule avipulāḥ
Vocativeavipule avipule avipulāḥ
Accusativeavipulām avipule avipulāḥ
Instrumentalavipulayā avipulābhyām avipulābhiḥ
Dativeavipulāyai avipulābhyām avipulābhyaḥ
Ablativeavipulāyāḥ avipulābhyām avipulābhyaḥ
Genitiveavipulāyāḥ avipulayoḥ avipulānām
Locativeavipulāyām avipulayoḥ avipulāsu

Adverb -avipulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria