Declension table of ?aviprayuktā

Deva

FeminineSingularDualPlural
Nominativeaviprayuktā aviprayukte aviprayuktāḥ
Vocativeaviprayukte aviprayukte aviprayuktāḥ
Accusativeaviprayuktām aviprayukte aviprayuktāḥ
Instrumentalaviprayuktayā aviprayuktābhyām aviprayuktābhiḥ
Dativeaviprayuktāyai aviprayuktābhyām aviprayuktābhyaḥ
Ablativeaviprayuktāyāḥ aviprayuktābhyām aviprayuktābhyaḥ
Genitiveaviprayuktāyāḥ aviprayuktayoḥ aviprayuktānām
Locativeaviprayuktāyām aviprayuktayoḥ aviprayuktāsu

Adverb -aviprayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria