Declension table of ?aviprapañca

Deva

MasculineSingularDualPlural
Nominativeaviprapañcaḥ aviprapañcau aviprapañcāḥ
Vocativeaviprapañca aviprapañcau aviprapañcāḥ
Accusativeaviprapañcam aviprapañcau aviprapañcān
Instrumentalaviprapañcena aviprapañcābhyām aviprapañcaiḥ aviprapañcebhiḥ
Dativeaviprapañcāya aviprapañcābhyām aviprapañcebhyaḥ
Ablativeaviprapañcāt aviprapañcābhyām aviprapañcebhyaḥ
Genitiveaviprapañcasya aviprapañcayoḥ aviprapañcānām
Locativeaviprapañce aviprapañcayoḥ aviprapañceṣu

Compound aviprapañca -

Adverb -aviprapañcam -aviprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria