Declension table of ?avipralabdha

Deva

NeuterSingularDualPlural
Nominativeavipralabdham avipralabdhe avipralabdhāni
Vocativeavipralabdha avipralabdhe avipralabdhāni
Accusativeavipralabdham avipralabdhe avipralabdhāni
Instrumentalavipralabdhena avipralabdhābhyām avipralabdhaiḥ
Dativeavipralabdhāya avipralabdhābhyām avipralabdhebhyaḥ
Ablativeavipralabdhāt avipralabdhābhyām avipralabdhebhyaḥ
Genitiveavipralabdhasya avipralabdhayoḥ avipralabdhānām
Locativeavipralabdhe avipralabdhayoḥ avipralabdheṣu

Compound avipralabdha -

Adverb -avipralabdham -avipralabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria