Declension table of ?avipralabdha

Deva

MasculineSingularDualPlural
Nominativeavipralabdhaḥ avipralabdhau avipralabdhāḥ
Vocativeavipralabdha avipralabdhau avipralabdhāḥ
Accusativeavipralabdham avipralabdhau avipralabdhān
Instrumentalavipralabdhena avipralabdhābhyām avipralabdhaiḥ avipralabdhebhiḥ
Dativeavipralabdhāya avipralabdhābhyām avipralabdhebhyaḥ
Ablativeavipralabdhāt avipralabdhābhyām avipralabdhebhyaḥ
Genitiveavipralabdhasya avipralabdhayoḥ avipralabdhānām
Locativeavipralabdhe avipralabdhayoḥ avipralabdheṣu

Compound avipralabdha -

Adverb -avipralabdham -avipralabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria