Declension table of ?aviprakṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeaviprakṛṣṭā aviprakṛṣṭe aviprakṛṣṭāḥ
Vocativeaviprakṛṣṭe aviprakṛṣṭe aviprakṛṣṭāḥ
Accusativeaviprakṛṣṭām aviprakṛṣṭe aviprakṛṣṭāḥ
Instrumentalaviprakṛṣṭayā aviprakṛṣṭābhyām aviprakṛṣṭābhiḥ
Dativeaviprakṛṣṭāyai aviprakṛṣṭābhyām aviprakṛṣṭābhyaḥ
Ablativeaviprakṛṣṭāyāḥ aviprakṛṣṭābhyām aviprakṛṣṭābhyaḥ
Genitiveaviprakṛṣṭāyāḥ aviprakṛṣṭayoḥ aviprakṛṣṭānām
Locativeaviprakṛṣṭāyām aviprakṛṣṭayoḥ aviprakṛṣṭāsu

Adverb -aviprakṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria