Declension table of ?aviprakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeaviprakṛṣṭam aviprakṛṣṭe aviprakṛṣṭāni
Vocativeaviprakṛṣṭa aviprakṛṣṭe aviprakṛṣṭāni
Accusativeaviprakṛṣṭam aviprakṛṣṭe aviprakṛṣṭāni
Instrumentalaviprakṛṣṭena aviprakṛṣṭābhyām aviprakṛṣṭaiḥ
Dativeaviprakṛṣṭāya aviprakṛṣṭābhyām aviprakṛṣṭebhyaḥ
Ablativeaviprakṛṣṭāt aviprakṛṣṭābhyām aviprakṛṣṭebhyaḥ
Genitiveaviprakṛṣṭasya aviprakṛṣṭayoḥ aviprakṛṣṭānām
Locativeaviprakṛṣṭe aviprakṛṣṭayoḥ aviprakṛṣṭeṣu

Compound aviprakṛṣṭa -

Adverb -aviprakṛṣṭam -aviprakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria